Not known Factual Statements About bhairav kavach

Wiki Article

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।





दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । click here त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

ಯೋ ದದಾತಿ ನಿಷಿದ್ಧೇಭ್ಯಃ ಸ ವೈ ಭ್ರಷ್ಟೋ ಭವೇದ್ಧ್ರುವಮ್

ಉದರಂ ಚ ಸ ಮೇ ತುಷ್ಟಃ ಕ್ಷೇತ್ರೇಶಃ ಪಾರ್ಶ್ವತಸ್ತಥಾ

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥



अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

Report this wiki page